वांछित मन्त्र चुनें
आर्चिक को चुनें

शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣षि꣢णे꣣ न꣡ काम꣢꣯मव्र꣢तो꣡ हि꣢नोति꣣ न꣡ स्पृ꣢शद्र꣣यि꣢म् ॥४४१

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शं पदं मघꣳ रयीषिणे न काममव्रतो हिनोति न स्पृशद्रयिम् ॥४४१

मन्त्र उच्चारण
पद पाठ

श꣢म् । प꣣द꣢म् । म꣣घ꣢म् । र꣣यीषि꣡णे꣢ । न । का꣡म꣢꣯म् । अ꣣व्रतः꣢ । अ꣣ । व्रतः꣢ । हि꣣नोति । न꣢ । स्पृ꣣शत् । रयि꣢म् ॥४४१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 441 | (कौथोम) 5 » 2 » 1 » 5 | (रानायाणीय) 4 » 10 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह विषय है कि धनादि को कौन प्राप्त करता है।

पदार्थान्वयभाषाः -

हे मेरे अन्तरात्मा रूपी इन्द्र ! (शम्) सुख, शान्ति, (पदम्) उच्च पद, (मघम्) आध्यात्मिक और भौतिक धन (रयीषिणे) ऐश्वर्यप्राप्ति की महत्त्वाकांक्षावाले को ही मिलता है। (अव्रतः) व्रतरहित और अकर्मण्य मनुष्य (कामम्) किसी उच्च आकांक्षा को (न हिनोति) नहीं प्राप्त होता, और (न) न ही (रयिम्) ऐश्वर्य को (स्पृशत्) स्पर्श कर पाता है ॥५॥

भावार्थभाषाः -

धन, सुख, शान्ति और राजा, मन्त्री, न्यायाधीश आदि के उच्च पद एवं मोक्षपद को जो पाना चाहते हैं, उन्हें उसके लिए तीव्र महत्त्वाकांक्षा मन में धारण करके उसकी प्राप्ति के लिए महान् प्रयत्न करना चाहिए ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ धनादिकं कः प्राप्नोतीत्याह।

पदार्थान्वयभाषाः -

हे इन्द्र मदीय अन्तरात्मन् ! (शम्) सुखम्, शान्तिः, (पदम्) उच्चपदम्, (मघम्) आध्यात्मिकं भौतिकं च धनम् (रयीषिणे) धनेच्छुकाय, धनादिप्राप्तिमहत्त्वाकाङ्क्षिणे एव भवति। (अव्रतः) व्रतरहितः अकर्मा च जनः (कामम्) उच्चाकाङ्क्षाम् (न हिनोति) न प्राप्नोति। हि गतौ वृद्धौ च। (न) नैव च (रयिम्) ऐश्वर्यम् (स्पृशत्) स्पृशति, प्राप्नोति। स्पृशतेर्लेटि रूपम् ॥५॥

भावार्थभाषाः -

धनं, सुखं, शान्तिं, नृपत्वसचिवत्वन्यायाधीशत्वाद्युच्चं पदं, मोक्षपदं च ये प्राप्तुमिच्छन्ति तैस्तदर्थं तीव्रां महत्त्वाकाङ्क्षां मनसि निधाय तत्प्राप्त्यर्थं महान् प्रयत्नोऽनुष्ठेयः ॥५॥